Original

प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ।देवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ ९ ॥

Segmented

प्रतीक्षमाणस् त्वाम् एव न आरोहे ऽहम् महा-यशः देव-लोकम् इतो वीर देहम् त्यक्त्वा मही-तले

Analysis

Word Lemma Parse
प्रतीक्षमाणस् प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
pos=i
आरोहे आरुह् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
इतो इतस् pos=i
वीर वीर pos=n,g=m,c=8,n=s
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s