Original

स्वागतं खलु ते वीर राम धर्मभृतां वर ।आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ ८ ॥

Segmented

स्वागतम् खलु ते वीर राम धर्म-भृताम् वर आश्रमो ऽयम् त्वया आक्रान्तः स नाथः इव साम्प्रतम्

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
खलु खलु pos=i
ते त्वद् pos=n,g=,c=4,n=s
वीर वीर pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
आश्रमो आश्रम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आक्रान्तः आक्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
नाथः नाथ pos=n,g=m,c=1,n=s
इव इव pos=i
साम्प्रतम् सांप्रतम् pos=i