Original

स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ।समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ ७ ॥

Segmented

स निरीक्ष्य ततो वीरम् रामम् धर्म-भृताम् वरम् समाश्लिष्य च बाहुभ्याम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निरीक्ष्य निरीक्ष् pos=vi
ततो ततस् pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
समाश्लिष्य समाश्लिष् pos=vi
pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan