Original

रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः ।तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ ६ ॥

Segmented

रामो ऽहम् अस्मि भगवन् भवन्तम् द्रष्टुम् आगतः तन् माम् अभिवद धर्म-ज्ञ महा-ऋषे सत्य-विक्रम

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अभिवद अभिवद् pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s