Original

तत्र तापसमासीनं मलपङ्कजटाधरम् ।रामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ ५ ॥

Segmented

तत्र तापसम् आसीनम् मल-पङ्क-जटा-धरम् रामः सुतीक्ष्णम् विधिवत् तपः-वृद्धम् अभाषत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तापसम् तापस pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
मल मल pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
जटा जटा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सुतीक्ष्णम् सुतीक्ष्ण pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
तपः तपस् pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
अभाषत भाष् pos=v,p=3,n=s,l=lan