Original

ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः ।काननं तौ विविशतुः सीतया सह राघवौ ॥ ३ ॥

Segmented

ततस् तद् इक्ष्वाकु-वरौ सततम् विविधैः द्रुमैः काननम् तौ विविशतुः सीतया सह राघवौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
सततम् सततम् pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
काननम् कानन pos=n,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
विविशतुः विश् pos=v,p=3,n=d,l=lit
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
राघवौ राघव pos=n,g=m,c=1,n=d