Original

ततः शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य ॥ २२ ॥

Segmented

ततः शुभम् तापस-भोज्यम् अन्नम् स्वयम् सुतीक्ष्णः पुरुष-ऋषभाभ्याम् ताभ्याम् सुसत्कृत्य ददौ महात्मा संध्या-निवृत्तौ रजनीम् समीक्ष्य

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s
तापस तापस pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
सुतीक्ष्णः सुतीक्ष्ण pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभाभ्याम् ऋषभ pos=n,g=m,c=4,n=d
ताभ्याम् तद् pos=n,g=m,c=4,n=d
सुसत्कृत्य सुसत्कृत्य pos=i
ददौ दा pos=v,p=3,n=s,l=lit
महात्मा महात्मन् pos=a,g=m,c=1,n=s
संध्या संध्या pos=n,comp=y
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi