Original

तमेवमुक्त्वा वरदं रामः संध्यामुपागमत् ।अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् ॥ २१ ॥

Segmented

तम् एवम् उक्त्वा वर-दम् रामः संध्याम् उपागमत् अन्वास्य पश्चिमाम् संध्याम् तत्र वासम् अकल्पयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
अन्वास्य अन्वास् pos=vi
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
वासम् वास pos=n,g=m,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan