Original

भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ।एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ २० ॥

Segmented

भवांस् तत्र अभिषज् एत किम् स्यात् कृच्छ्रतरम् ततः एतस्मिन्न् आश्रमे वासम् चिरम् तु न समर्थये

Analysis

Word Lemma Parse
भवांस् भवत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
अभिषज् अभिषज् pos=n,g=f,c=7,n=s
एत pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृच्छ्रतरम् कृच्छ्रतर pos=a,g=n,c=1,n=s
ततः ततस् pos=i
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
चिरम् चिर pos=a,g=m,c=2,n=s
तु तु pos=i
pos=i
समर्थये समर्थय् pos=v,p=1,n=s,l=lat