Original

तानहं सुमहाभाग मृगसंघान्समागतान् ।हन्यां निशितधारेण शरेणाशनिवर्चसा ॥ १९ ॥

Segmented

तान् अहम् सु महाभाग मृग-सङ्घान् समागतान् हन्याम् निशित-धारेण शरेण अशनि-वर्चसा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सु सु pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
मृग मृग pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
निशित निशा pos=va,comp=y,f=part
धारेण धारा pos=n,g=m,c=3,n=s
शरेण शर pos=n,g=m,c=3,n=s
अशनि अशनि pos=n,comp=y
वर्चसा वर्चस् pos=n,g=n,c=3,n=s