Original

तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ।उवाच वचनं धीरो विकृष्य सशरं धनुः ॥ १८ ॥

Segmented

तच् छ्रुत्वा वचनम् तस्य महा-ऋषेः लक्ष्मण-अग्रजः उवाच वचनम् धीरो विकृष्य स शरम् धनुः

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
धीरो धीर pos=a,g=m,c=1,n=s
विकृष्य विकृष् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s