Original

एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ।अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ॥ १५ ॥

Segmented

एवम् उक्तस् तु रामेण महा-ऋषिः लोक-विश्रुतः अब्रवीन् मधुरम् वाक्यम् हर्षेण महता आप्लुतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part