Original

भवान्सर्वत्र कुशलः सर्वभूतहिते रतः ।आख्यातः शरभङ्गेन गौतमेन महात्मना ॥ १४ ॥

Segmented

भवान् सर्वत्र कुशलः सर्व-भूत-हिते रतः आख्यातः शरभङ्गेन गौतमेन महात्मना

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
कुशलः कुशल pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
शरभङ्गेन शरभङ्ग pos=n,g=m,c=3,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s