Original

तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् ।प्रत्युवाचात्मवान्रामो ब्रह्माणमिव वासवः ॥ १२ ॥

Segmented

तम् उग्र-तपसम् दीप्तम् महा-ऋषिम् सत्य-वादिनम् प्रत्युवाच आत्मवान् रामो ब्रह्माणम् इव वासवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s