Original

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ ११ ॥

Segmented

तेषु देवर्षि-जुष्टेषु जितेषु तपसा मया मद्-प्रसादात् स भार्यः त्वम् विहरस्व स लक्ष्मणः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
देवर्षि देवर्षि pos=n,comp=y
जुष्टेषु जुष् pos=va,g=m,c=7,n=p,f=part
जितेषु जि pos=va,g=m,c=7,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विहरस्व विहृ pos=v,p=2,n=s,l=lot
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s