Original

चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ।इहोपयातः काकुत्स्थो देवराजः शतक्रतुः ।सर्वाँल्लोकाञ्जितानाह मम पुण्येन कर्मणा ॥ १० ॥

Segmented

चित्रकूटम् उपादाय राज्य-भ्रष्टः ऽसि मे श्रुतः इह उपयातः काकुत्स्थो देव-राजः शतक्रतुः

Analysis

Word Lemma Parse
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
राज्य राज्य pos=n,comp=y
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
उपयातः उपया pos=va,g=m,c=1,n=s,f=part
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s