Original

रामस्तु सहितो भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ १ ॥

Segmented

रामस् तु सहितो भ्रात्रा सीतया च परंतपः सुतीक्ष्णस्य आश्रम-पदम् जगाम सह तैः द्विजैः

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
सहितो सहित pos=a,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s
सुतीक्ष्णस्य सुतीक्ष्ण pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p