Original

कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ।अपूरयित्वा तं कालं मत्सकाशमिहागतः ॥ ७ ॥

Segmented

कथम् प्रतिज्ञाम् संश्रुत्य मया त्वम् अभियोजितः अपूरयित्वा तम् कालम् मद्-सकाशम् इह आगतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
संश्रुत्य संश्रु pos=vi
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अभियोजितः अभियोजय् pos=va,g=m,c=1,n=s,f=part
अपूरयित्वा अपूरयित्वा pos=i
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part