Original

यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः ॥ ५ ॥

Segmented

यैः सह क्रीडसे सीते विश्वस्तैः मृग-पोतकैः एते हीनास् त्वया सौम्ये ध्यायन्त्य् अश्र-आविल-ईक्षणाः

Analysis

Word Lemma Parse
यैः यद् pos=n,g=m,c=3,n=p
सह सह pos=i
क्रीडसे क्रीड् pos=v,p=2,n=s,l=lat
सीते सीता pos=n,g=f,c=8,n=s
विश्वस्तैः विश्वस् pos=va,g=m,c=3,n=p,f=part
मृग मृग pos=n,comp=y
पोतकैः पोतक pos=n,g=m,c=3,n=p
एते एतद् pos=n,g=m,c=1,n=p
हीनास् हा pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सौम्ये सौम्य pos=a,g=f,c=8,n=s
ध्यायन्त्य् ध्या pos=v,p=3,n=p,l=lat
अश्र अस्र pos=n,comp=y
आविल आविल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p