Original

तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः ।बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः ॥ २८ ॥

Segmented

तम् सान्त्वयामास ततो लक्ष्मणः प्रिय-बान्धवः बहु-प्रकारम् धर्म-ज्ञः प्रश्रितः प्रश्रि-अञ्जलिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
प्रकारम् प्रकार pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रश्रितः प्रश्रित pos=a,g=m,c=1,n=s
प्रश्रि प्रश्रि pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s