Original

बहुशः स तु निःश्वस्य रामो राजीवलोचनः ।हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ २७ ॥

Segmented

बहुशः स तु निःश्वस्य रामो राजीव-लोचनः हा प्रिया इति विचुक्रोश बहुशो बाष्प-गद्गदः

Analysis

Word Lemma Parse
बहुशः बहुशस् pos=i
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
निःश्वस्य निःश्वस् pos=vi
रामो राम pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
हा हा pos=i
प्रिया प्रिय pos=a,g=f,c=1,n=s
इति इति pos=i
विचुक्रोश विक्रुश् pos=v,p=3,n=s,l=lit
बहुशो बहुशस् pos=i
बाष्प बाष्प pos=n,comp=y
गद्गदः गद्गद pos=a,g=m,c=1,n=s