Original

स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः ।विषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥ २६ ॥

Segmented

स विह्वल्-सर्व-अङ्गः गत-बुद्धिः विचेतनः विषसाद आतुरः दीनो निःश्वस्य अशीतम् आयतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विह्वल् विह्वल् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
विचेतनः विचेतन pos=a,g=m,c=1,n=s
विषसाद विषद् pos=v,p=3,n=s,l=lit
आतुरः आतुर pos=a,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
निःश्वस्य निःश्वस् pos=vi
अशीतम् अशीत pos=a,g=n,c=2,n=s
आयतम् आयत pos=a,g=n,c=2,n=s