Original

गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ।न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ २४ ॥

Segmented

गिरिः च अयम् महा-प्राज्ञैः बहु-कन्दर-निर्झरः न हि पश्यामि वैदेहीम् प्राणेभ्यो ऽपि गरीयसीम्

Analysis

Word Lemma Parse
गिरिः गिरि pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
बहु बहु pos=a,comp=y
कन्दर कन्दर pos=n,comp=y
निर्झरः निर्झर pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसीम् गरीयस् pos=a,g=f,c=2,n=s