Original

उवाच दीनया वाचा दुःखाभिहतचेतनः ।वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥ २३ ॥

Segmented

उवाच दीनया वाचा दुःख-अभिहन्-चेतनः वनम् सर्वम् सुविचितम् पद्मिन्यः फुल्ल-पङ्कज

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
दीनया दीन pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
दुःख दुःख pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सुविचितम् सुविचित pos=a,g=n,c=1,n=s
पद्मिन्यः पद्मिनी pos=n,g=f,c=1,n=p
फुल्ल फुल्ल pos=a,comp=y
पङ्कज पङ्कज pos=n,g=f,c=1,n=p