Original

यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् ।एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः ॥ २२ ॥

Segmented

यथा विष्णुः महा-बाहुः बलिम् बद्ध्वा महीम् इमाम् एवम् उक्तस् तु वीरेण लक्ष्मणेन स राघवः

Analysis

Word Lemma Parse
यथा यथा pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
बद्ध्वा बन्ध् pos=vi
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s