Original

विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसं ।प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ॥ २१ ॥

Segmented

विचरन् दण्डक-अरण्यम् भ्रातरम् दीप्त-तेजसम् प्राप्स्यसि त्वम् महा-प्राज्ञैः मैथिलीम् जनकात्मजाम्

Analysis

Word Lemma Parse
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s