Original

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे ।ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् ॥ २० ॥

Segmented

न इह पश्यामि सौमित्रे वैदेहीम् पर्वते शुभे ततो दुःख-अभिसंतप्तः लक्ष्मणो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
ततो ततस् pos=i
दुःख दुःख pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan