Original

अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः ।उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ २ ॥

Segmented

अदृष्ट्वा तत्र वैदेहीम् संनिरीक्ष्य च सर्वशः उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ

Analysis

Word Lemma Parse
अदृष्ट्वा अदृष्ट्वा pos=i
तत्र तत्र pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
संनिरीक्ष्य संनिरीक्ष् pos=vi
pos=i
सर्वशः सर्वशस् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
प्राक्रुश्य प्राक्रुश् pos=vi
प्रगृह्य प्रग्रह् pos=vi
रुचिरौ रुचिर pos=a,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d