Original

निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः ।विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ॥ १९ ॥

Segmented

निखिलेन विचिन्वन्तौ न एव ताम् अभिजग्मतुः विचित्य सर्वतः शैलम् रामो लक्ष्मणम् अब्रवीत्

Analysis

Word Lemma Parse
निखिलेन निखिल pos=a,g=n,c=3,n=s
विचिन्वन्तौ विचि pos=va,g=m,c=1,n=d,f=part
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अभिजग्मतुः अभिगम् pos=v,p=3,n=d,l=lit
विचित्य विचि pos=vi
सर्वतः सर्वतस् pos=i
शैलम् शैल pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan