Original

निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ।तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ॥ १८ ॥

Segmented

निखिलेन विचिन्वन्तौ सीताम् दशरथ-आत्मजौ तस्य शैलस्य सानूनि गुहाः च शिखराणि च

Analysis

Word Lemma Parse
निखिलेन निखिल pos=a,g=n,c=3,n=s
विचिन्वन्तौ विचि pos=va,g=m,c=1,n=d,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
सानूनि सानु pos=n,g=n,c=2,n=p
गुहाः गुहा pos=n,g=f,c=2,n=p
pos=i
शिखराणि शिखर pos=n,g=n,c=2,n=p
pos=i