Original

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ।सह सौमित्रिणा रामो विचेतुमुपचक्रमे ।तौ वनानि गिरींश्चैव सरितश्च सरांसि च ॥ १७ ॥

Segmented

एवम् उक्तस् तु सौहार्दात् लक्ष्मणेन समाहितः सह सौमित्रिणा रामो विचेतुम् उपचक्रमे तौ वनानि गिरींः च एव सरितः च सरांसि च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सौहार्दात् सौहार्द pos=n,g=n,c=5,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
सह सह pos=i
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
विचेतुम् विचि pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=1,n=d
वनानि वन pos=n,g=n,c=2,n=p
गिरींः गिरि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i