Original

तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे ।वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ।मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥ १६ ॥

Segmented

तस्या ह्य् अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे वनम् सर्वम् विचिनुवो यत्र सा जनकात्मजा मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
ह्य् हि pos=i
अन्वेषणे अन्वेषण pos=n,g=n,c=7,n=s
श्रीमन् श्रीमत् pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
यतावहे यत् pos=v,p=1,n=d,l=lat
वनम् वन pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विचिनुवो विचि pos=v,p=1,n=d,l=lat
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
यदि यदि pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
मा मा pos=i
स्म स्म pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug