Original

सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम् ।वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् ।जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥ १५ ॥

Segmented

वित्रासयितु-कामा वा लीना स्यात् कानने क्वचित् जिज्ञासमाना वैदेही त्वाम् माम् च पुरुष-ऋषभ

Analysis

Word Lemma Parse
वित्रासयितु वित्रासयितु pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
वा वा pos=i
लीना ली pos=va,g=f,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कानने कानन pos=n,g=n,c=7,n=s
क्वचित् क्वचिद् pos=i
जिज्ञासमाना जिज्ञास् pos=va,g=f,c=1,n=s,f=part
वैदेही वैदेही pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s