Original

मा विषादं महाबाहो कुरु यत्नं मया सह ।इदं च हि वनं शूर बहुकन्दरशोभितम् ॥ १३ ॥

Segmented

मा विषादम् महा-बाहो कुरु यत्नम् मया सह इदम् च हि वनम् शूर बहु-कन्दर-शोभितम्

Analysis

Word Lemma Parse
मा मा pos=i
विषादम् विषाद pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
यत्नम् यत्न pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
वनम् वन pos=n,g=n,c=1,n=s
शूर शूर pos=n,g=m,c=8,n=s
बहु बहु pos=a,comp=y
कन्दर कन्दर pos=n,comp=y
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part