Original

अनासादयमानं तं सीतां दशरथात्मजम् ।पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ १२ ॥

Segmented

अनासादयमानम् तम् सीताम् दशरथ-आत्मजम् पङ्कम् आसाद्य विपुलम् सीदन्तम् इव कुञ्जरम् लक्ष्मणो रामम् अत्यर्थम् उवाच हित-काम्या

Analysis

Word Lemma Parse
अनासादयमानम् अनासादयमान pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
पङ्कम् पङ्क pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
सीदन्तम् सद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s