Original

गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः ।अथ वा पद्मिनीं याता जलार्थं वा नदीं गता ॥ ९ ॥

Segmented

गता विचेतुम् पुष्पाणि फलान्य् अपि च वा पुनः अथ वा पद्मिनीम् याता जल-अर्थम् वा नदीम् गता

Analysis

Word Lemma Parse
गता गम् pos=va,g=m,c=1,n=p,f=part
विचेतुम् विचि pos=vi
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
फलान्य् फल pos=n,g=n,c=2,n=p
अपि अपि pos=i
pos=i
वा वा pos=i
पुनः पुनर् pos=i
अथ अथ pos=i
वा वा pos=i
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
याता या pos=va,g=f,c=1,n=s,f=part
जल जल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
नदीम् नदी pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part