Original

रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् ।श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् ॥ ६ ॥

Segmented

रुदन्तम् इव वृक्षैः च म्लान-पुष्प-मृग-द्विजम् श्रिया विहीनम् विध्वस्तम् संत्यज्-वन-दैवतम्

Analysis

Word Lemma Parse
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
pos=i
म्लान म्ला pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
मृग मृग pos=n,comp=y
द्विजम् द्विज pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
विहीनम् विहा pos=va,g=n,c=2,n=s,f=part
विध्वस्तम् विध्वंस् pos=va,g=n,c=2,n=s,f=part
संत्यज् संत्यज् pos=va,comp=y,f=part
वन वन pos=n,comp=y
दैवतम् दैवत pos=n,g=n,c=2,n=s