Original

उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः ।तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ॥ ४ ॥

Segmented

उद्भ्रमन्न् इव वेगेन विक्षिपन् रघुनन्दनः तत्र तत्र उटज-स्थानम् अभिवीक्ष्य समन्ततः

Analysis

Word Lemma Parse
उद्भ्रमन्न् उद्भ्रम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
उटज उटज pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
समन्ततः समन्ततः pos=i