Original

स वनानि नदीः शैलान्गिरिप्रस्रवणानि च ।काननानि च वेगेन भ्रमत्यपरिसंस्थितः ॥ ३४ ॥

Segmented

स वनानि नदीः शैलान् गिरि-प्रस्रवणानि च काननानि च वेगेन भ्रमत्य् अपरिसंस्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वनानि वन pos=n,g=n,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
गिरि गिरि pos=n,comp=y
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=2,n=p
pos=i
काननानि कानन pos=n,g=n,c=2,n=p
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
भ्रमत्य् भ्रम् pos=v,p=3,n=s,l=lat
अपरिसंस्थितः अपरिसंस्थित pos=a,g=m,c=1,n=s