Original

क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात् ।क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः ॥ ३३ ॥

Segmented

क्वचिद् उद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात् क्वचिन् मत्त इव आभाति कान्ता-अन्वेषण-तत्परः

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
उद्भ्रमते उद्भ्रम् pos=v,p=3,n=s,l=lat
वेगात् वेग pos=n,g=m,c=5,n=s
क्वचिद् क्वचिद् pos=i
विभ्रमते विभ्रम् pos=v,p=3,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s
क्वचिन् क्वचिद् pos=i
मत्त मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आभाति आभा pos=v,p=3,n=s,l=lat
कान्ता कान्ता pos=n,comp=y
अन्वेषण अन्वेषण pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s