Original

हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः ।इत्येवं विलपन्रामः परिधावन्वनाद्वनम् ॥ ३२ ॥

Segmented

हा प्रिये क्व गता भद्रे हा सीता इति पुनः पुनः इत्य् एवम् विलपन् रामः परिधावन् वनाद् वनम्

Analysis

Word Lemma Parse
हा हा pos=i
प्रिये प्रिय pos=a,g=n,c=7,n=s
क्व क्व pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
हा हा pos=i
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
इत्य् इति pos=i
एवम् एवम् pos=i
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
परिधावन् परिधाव् pos=va,g=m,c=1,n=s,f=part
वनाद् वन pos=n,g=n,c=5,n=s
वनम् वन pos=n,g=n,c=2,n=s