Original

भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ।मया विरहिता बाला रक्षसां भक्षणाय वै ॥ ३० ॥

Segmented

भक्षितौ विप्-अग्रौ सहस्त-आभरण-अङ्गदौ मया विरहिता बाला रक्षसाम् भक्षणाय वै

Analysis

Word Lemma Parse
भक्षितौ भक्षय् pos=va,g=m,c=1,n=d,f=part
विप् विप् pos=va,comp=y,f=part
अग्रौ अग्र pos=n,g=m,c=1,n=d
सहस्त सहस्त pos=a,comp=y
आभरण आभरण pos=n,comp=y
अङ्गदौ अङ्गद pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
विरहिता विरहित pos=a,g=f,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भक्षणाय भक्षण pos=n,g=n,c=4,n=s
वै वै pos=i