Original

नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् ।सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता ॥ २८ ॥

Segmented

नूनम् तच् शुभ-दन्त-ओष्ठम् मुखम् निष्प्रभताम् गतम् सा हि चम्पक-वर्ण-आभा ग्रीवा ग्रैवेय-शोभिता

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
तच् तद् pos=n,g=n,c=1,n=s
शुभ शुभ pos=a,comp=y
दन्त दन्त pos=n,comp=y
ओष्ठम् ओष्ठ pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
निष्प्रभताम् निष्प्रभता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
चम्पक चम्पक pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभा आभ pos=a,g=f,c=1,n=s
ग्रीवा ग्रीवा pos=n,g=f,c=1,n=s
ग्रैवेय ग्रैवेय pos=n,comp=y
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part