Original

नैव सा नूनमथ वा हिंसिता चारुहासिनी ।कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति ॥ २६ ॥

Segmented

न एव सा नूनम् अथ वा हिंसिता चारु-हासिनी कृच्छ्रम् प्राप्तम् हि माम् नूनम् यथा उपेक्षितुम् अर्हति

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
अथ अथ pos=i
वा वा pos=i
हिंसिता हिंस् pos=va,g=f,c=1,n=s,f=part
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
नूनम् नूनम् pos=i
यथा यथा pos=i
उपेक्षितुम् उपेक्ष् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat