Original

पीतकौशेयकेनासि सूचिता वरवर्णिनि ।धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ २५ ॥

Segmented

पीत-कौशेयकेन असि सूचिता वरवर्णिनि धावन्त्य् अपि मया दृष्टा तिष्ठ यद्य् अस्ति सौहृदम्

Analysis

Word Lemma Parse
पीत पीत pos=a,comp=y
कौशेयकेन कौशेयक pos=n,g=n,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
सूचिता सूचय् pos=va,g=f,c=1,n=s,f=part
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
धावन्त्य् धाव् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
यद्य् यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सौहृदम् सौहृद pos=n,g=n,c=1,n=s