Original

तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि ।नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे ॥ २४ ॥

Segmented

तिष्ठ तिष्ठ वरारोहे न ते ऽस्ति करुणा मयि न अत्यर्थम् हास्य-शीला असि किम् अर्थम् माम् उपेक्षसे

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वरारोहे वरारोह pos=a,g=f,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
करुणा करुणा pos=n,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
अत्यर्थम् अत्यर्थम् pos=i
हास्य हास्य pos=n,comp=y
शीला शील pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
उपेक्षसे उपेक्ष् pos=v,p=2,n=s,l=lat