Original

किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे ।वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ २३ ॥

Segmented

किम् धावसि प्रिये नूनम् दृष्टा असि कमल-ईक्षणे वृक्षेण आच्छाद्य च आत्मानम् किम् माम् न प्रतिभाषसे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
धावसि धाव् pos=v,p=2,n=s,l=lat
प्रिये प्रिय pos=a,g=f,c=8,n=s
नूनम् नूनम् pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
कमल कमल pos=n,comp=y
ईक्षणे ईक्षण pos=n,g=f,c=8,n=s
वृक्षेण वृक्ष pos=n,g=m,c=3,n=s
आच्छाद्य आच्छादय् pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रतिभाषसे प्रतिभाष् pos=v,p=2,n=s,l=lat