Original

गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् ।तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ २१ ॥

Segmented

गज सा गज-नासा-ऊरुः यदि दृष्टा त्वया भवेत् ताम् मन्ये विदिताम् तुभ्यम् आख्याहि वर-वारणैः

Analysis

Word Lemma Parse
गज गज pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
गज गज pos=n,comp=y
नासा नासा pos=n,comp=y
ऊरुः ऊरु pos=n,g=f,c=1,n=s
यदि यदि pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ताम् तद् pos=n,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
विदिताम् विद् pos=va,g=f,c=2,n=s,f=part
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
वर वर pos=a,comp=y
वारणैः वारण pos=n,g=m,c=8,n=s