Original

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् ।एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ १६ ॥

Segmented

भ्रमरैः उपगीतः च यथा द्रुम-वरः ह्य् अयम् एष व्यक्तम् विजानाति तिलकस् तिलक-प्रियाम्

Analysis

Word Lemma Parse
भ्रमरैः भ्रमर pos=n,g=m,c=3,n=p
उपगीतः उपगा pos=va,g=m,c=1,n=s,f=part
pos=i
यथा यथा pos=i
द्रुम द्रुम pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
ह्य् हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
तिलकस् तिलक pos=n,g=m,c=1,n=s
तिलक तिलक pos=n,comp=y
प्रियाम् प्रिय pos=a,g=f,c=2,n=s