Original

अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया ।कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥ १२ ॥

Segmented

अस्ति कच्चित् त्वया दृष्टा सा कदम्ब-प्रिया प्रिया कदम्ब यदि जानीषे शंस सीताम् शुभ-आननाम्

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
कदम्ब कदम्ब pos=n,comp=y
प्रिया प्रिय pos=a,g=f,c=1,n=s
प्रिया प्रिया pos=n,g=f,c=1,n=s
कदम्ब कदम्ब pos=n,g=m,c=8,n=s
यदि यदि pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
शंस शंस् pos=v,p=2,n=s,l=lot
सीताम् सीता pos=n,g=f,c=2,n=s
शुभ शुभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s